B 115-7 Āgamakalpavallī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 115/7
Title: Āgamakalpavallī
Dimensions: 35 x 11 cm x 331 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/729
Remarks:


Reel No. B 115-7 MTM Inventory No.: 1100

Title Āgamakalpavallī

Remarks it is called Āgamakalpalatā in the colophon, MTM contains Ānandalaharī of śaṅkarācārya

Author Yadunāthacakravartti

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.0 x 11.0 cm

Folios 331

Lines per Folio 9

Foliation figures in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/729

Manuscript Features

Exposure 3 contains a Stamp of Vīrapustakālaya and Stamp of Hayagrīvo vijayate and is written śrīpaṇḍitagirirākakesariśarmātmajapadmanābhakesariśarmadvijasyedam

Excerpts

Beginning

❖ oṃ namaḥ ||

śrīgaṇeśāya namaḥ || śrītripurasundaryyai namaḥ ||

oṃ yatpādapaṃkajaṃyugaṃ hṛdi saṃniveśya

viśvaṃ sṛjaty avikalaṃ khalu padmajanma ||

viṣṇuś ca pālayati saṃharate ma(2)heśas

taṃ devam ādipuruṣaṃ satataṃ nato smi ||

natvā girīśaṃ girijā (!) gaṇeśaṃ

vāṇīṃ munīndraiḥ stutapādapallavam (!) ||

vilokya śāstraṃ yadunāthaśarmmaṇā

vitanyate hy āgamakalpava(3)llī || 2 ||(fol. 1v1–3)

End

rakṣatavyā (!) prayatne(2)na na kṣatā tatra kārayet || (!)

pūjayet taṃ prayatnena yatnato naiva saṃspṛśet ||

sparśe ca siddhi hāniḥ syā- --ci maraṇaṃ dhruvaṃ || (!)

na viṣṇus tu hariḥ śaṃbhu(3)r na devī nāpi ṣoḍaśī ||

na ca mṛtyuṃjayo vāpi tathā nārāyaṇaḥ svayaṃ || (fol. 331v1–3)

Colophon

iti śrīyadunāthacakravarttiviracitāyām āgama(4)kalpalatāyām aṣṭaviṃśaḥ pallavaḥ || ||śubham astu || || || || || || (fol. 331v3–4)

Microfilm Details

Reel No. B 115/7a

Date of Filming 06-10-1971

Exposures 307

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 4–303.

Catalogued by MS/SG

Date 24-05-2006

Bibliography